पूर्णप्रज्ञसंशोधनमन्दिरम्

ADARSH SHODH SAMSTHAN
Recognised Under Central Schemes Implemented Through
CENTRAL SANSKRIT UNIVERSITY, DELHI

MISSION

IMPLEMENTATION OF MODERN TECHNOLOGY IN RESEARCH
  • Development of innovative research methods of Sanskrit.
  • Development of Modern Research Methodology in Shastra subjects.
  • Conducting National level work shops.
  • Use of modern technology such as Manuscript preservation system etc.
STRENGTHENING OF INSTITUTION NETWORKING
  • To develop Network of institutes, academicians and researchers on Shastra by using modern technology.
  • Popularization of Sarvamoola Granthas, Rāmāyaṇa and Mahābhārata and Purāṇas like Bhāgavata etc. in all major languages of the World through Internet.
  • Promoting Madhva Śāstra and showing its relevance to the contemporary society.
PROPAGATION AND PRESERVATION OF MADHVA SHASTRA
  • To conduct extensive survey, collection and preservation of Manuscripts and to publish critical editions.
  • Establishing a Centre for Madhva Vedanta Studies, and development of New Courses in this area.
  • Organising Seminars, Conferences and Workshops on Madhva Vedanta and other related shastras.

प्रणाली

संशोधनकर्मणि आधुनिकतन्त्रज्ञानस्य उपयोगः
  • संस्कृते आविष्कारात्मकसंशोधनपद्धतीनां विकासः
  • विविधशास्त्रविषयेषु नवीनसंशोधनरीतीनां विकासः
  • राष्ट्रस्तरीयकार्यशालानां सञ्चालनम्
  • हस्तप्रतिसंरक्षणाविधानम् इत्यादि आधुनिकतन्त्रज्ञानस्य उपयोगः
सदृढसांस्थिकसंपर्कजालनिर्माणम्
  • शैक्षणिक-संशोधनसंस्थासु शास्त्रज्ञानप्रवर्धनाय आधुनिकतन्त्रज्ञानस्य उपयोगः
  • श्रीमद्रामायणम्, श्रीमन्महाभारतम्, भागवतादिपुराणानि, सर्वमूलग्रन्थाः इत्यादीनां विविधप्रान्तीयभाषासु अनुवाद: तथा अन्तर्जालमाध्यमेन सम्यक् प्रचारः
  • मध्वाचार्याणां तत्ववादस्य प्रचारः, समकालीनसमाजे मध्वशास्त्रस्य प्रस्तुततायाः प्रतिपादनम्
मध्वशास्त्रस्य प्रसारः संरक्षणं च
  • अपूर्व-अप्रकाशित-हस्तप्रतीनां सर्वेक्षणं, सङ्ग्रहः, संरक्षणं तथा समीक्षात्मकविधानेन सम्पाद्य प्रकाशनम्
  • माध्ववेदान्ताध्ययनकेन्द्रस्थापनम्, माध्ववेदान्तविषये नूतनपाठ्यनिर्माणम्
  • माध्ववेदान्ते अन्यान्यशास्त्रेषु च राष्ट्रीयविचारगोष्ठीनां, वाक्यार्थगोष्ठीनां, कार्यशालानां समायोजनम्